वांछित मन्त्र चुनें

पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्यय॑: । नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥

अंग्रेज़ी लिप्यंतरण

pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ | nakir hi dānam parimardhiṣat tve yad-yad yāmi tad ā bhara ||

पद पाठ

पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ । नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥ ८.६१.६

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:37» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (पुरुवसो) हे बहुधन हे सर्वधन (इन्द्र) हे परमेश ! तू जगत् के कल्याण के लिये (सुतस्य) पवित्र जो मनुष्य हितकारी हो, वैसा (अन्धसः) अन्न (आवृषस्व) चारों तरफ सींच। (हि) निश्चय करके हम (त्वा+विद्म) तुझको जानते हैं कि तू महाधनिक है। क्योंकि (हरिवः) हे संसारवान् ! जो तू संसार का अधीश्वर है और (पृत्सु+सासहिम्) सम्पूर्ण जगत् में दुष्टों का शासन करनेवाला है (अधृष्टम्) तुझको कोई दबा नहीं सकता (दधृष्वणिम्) तू सबको दबा सकता है ॥३॥
भावार्थभाषाः - ईश्वर ही सब धन का अधिपति है, वही जगत् में सबको सुख पहुँचाता है, वही उपास्यदेव है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे पुरुवसो=बहुधन=सर्वधन ! हे इन्द्र=परमेश ! त्वम्। सुतस्य+अन्धसः=यज्ञियं पूज्यमन्नम्। येन रोगादिनिवृत्तिः स्यात्। आवृषस्व=जगति=आसिञ्च। हि=निश्चयेन। वयं त्वा विद्म। हे हरिवः=संसारवन् ! कीदृशं त्वा। पृत्सु=पूर्णेषु संसारेषु। सासहिं=दुष्टानामभिभवितारम्। अधृष्टं चित्=कैश्चिदपि न धर्षणीयम्। पुनः। दधृष्वणिम्=अन्येषां धर्षकम् ॥३॥